Ūnaviṃśaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

ऊनविंशपरिवर्तः


 



ūnaviṃśaparivartaḥ



 



saṃvṛtyāpyarthakriyāviśiṣṭārthapratibhāsicittajananadvāreṇa na ghaṭata ityāśaṅkayannāha | kiṃ punarbhagavannityādi | ekaikasmiṃścitte pūrvāparībhūte buddhabodhiniṣpādakasarvākārajñatādisamastārthāpratibhāsanānnaivaikaikena prathamena cittotpādena paścimena vā bodhimabhisaṃbudhyate bodhisattva ityarthaḥ | ekavijñānasantatayaḥ sattvā iti vacanādasambhavitvena kiṃ yugapadutpannasamīhitārthaniṣpādakadharmapratibhāsenānekacittakṣaṇena bodhimabhisambudhyata iti pakṣo nāśaṃkitaḥ | viditānuttarabuddhabodhiniṣpādakadharmasvarūpeṇa kramotpattyupapannapūrvāparībhūtānekacittakṣaṇena bodhimabhisambudhyata ityayamapi pakṣo na saṃgacchata ityāha | paurvako bhagavannityādi | asamavahita iti | paścimaprathamayoryathākramaṃ niranvayodayavināśena parasparamasambandhādasaṃśliṣṭaḥ | kathamiti | sambandhābhāvādviśiṣṭārthapratibhāsicittānutpādānnaiva kuśalamūlānāmupacayo bhavati | tato nānuttarā samyaksaṃbodhiriti bhāvaḥ | pūrvoktapakṣasyānabhimatatvāt paścimapakṣe prasiddhadīpadṛṣṭāntayogena parihārārthamāha | tat kiṃ manyasa ityādi | tailapradyotasyeti | pradīpasya | prathamābhinipāteneti | prathamakṣaṇamīlitena | no hīdamiti pratyekamasāmarthyāduktam | tadeva spaṣṭayannāha | nahi bhagavannityādi | prathame jvālāvartyormīlanakṣaṇe dvitīyakṣaṇamantareṇa svakāraṇaparamparākramāyātasamānakālasaṃhatotpattyaviśiṣṭatvāt | kāryakāraṇalakṣaṇadāhyadāhakabhāvānupapattau nārciṣā prathamābhinipātena sā vartirdagdhā | paścimenaiva dīpakṣaṇena tarhi dagdheti cedāha | na ca prathamābhinipātamanāgamyārciṣā sā vartirdagdheti | api tu prathamaṃ dīpakṣaṇamapekṣyārciṣā paścimena sā vartirdagdhā | prathamakṣaṇamantareṇa paścimakṣaṇāsambhavāt | prathamakṣaṇavatpaścimakṣaṇasyāpi naya ityāha | na ca bhagavannityādi | dvitīye'pi viśiṣṭajvālāvartyorutpattikṣaṇe prathamakṣaṇamantareṇa nityasattvādiprasaṅgatayā saṃvṛtyutpādābhāvātkāryakāraṇalakṣaṇadāhyadāhakabhāvavirahe paścimābhinipātenārciṣā na sā vartirdagdhā | prathamenaiva tarhi dīpakṣaṇena dagdheti cedāha | na ca paścimetyādi | api tu paścimaṃ dīpakṣaṇamapekṣyārciṣā pūrveṇa vartirdagdhā | paścimakṣaṇamantareṇa prathamakṣaṇasya dāhe'sāmarthyāt | pratyekamasāmarthye'rthādubhayorabhyupagatasāmarthyasyāhatyapratipādanārthaṃ punarapi praśnayannāha | tatkiṃ manyase subhūte'pi nu sā varttirdagdheti | abhyupagatārthasyānyathākartumaśakyatvādāha | dagdhā bhagavannityādi | yadi nāma pūrvottarakṣaṇayoryathākramaṃ tulyakālaniranvayavināśodayāt parasparāsaṃsṛṣṭatvaṃ,tathāpi yadā saṃhataviśiṣṭotpannaṃ prathamadīpavartikṣaṇamidaṃ pratyayatātmakapratītyasamutpādadharmatayā samapekṣyāvicāraikaramyatvena hetuphalasambandhabalāttadāhitasāmarthyātiśaya eva viśiṣṭo dvitīyadīpavartikṣaṇaḥ syāt,tadā nirhetukavināśe'pi kāryakāraṇalakṣaṇadāhyadāhakabhāvasadbhāvāt prathamapaścimakṣaṇābhyāṃ vartirdagdhetyarthaḥ | anantaramarthaṃ prakṛtārthena yojayannāha | evamevasubhūta ityādi | subodham | pūrvāparībhūtābhyāṃ pratyekamanabhisambodhiryugapadutpannaistarhyabhisambudhyata iti cedāha | na ca taiścittotpādairiti | yugapadutpannairapi bahubhiścittakṣaṇairnābhisambudhyate | ekavijñānasantatayaḥ sattvā iti vacanādasaṃbhavitveneti bhāvaḥ | anyathā tarhi budhyata iti cedāha | na cānyatra tebhyaścittotpādebhyo'bhisaṃbudhyata iti | yathoktacittavyatirekeṇa cittāntareṇa nābhisambudhyate,asaṃbhavāt sarvathā tarhi bodhyasambhavaḥ syādityāha | abhisambudhyate cetyādi | pūrvāparībhūtakṣaṇayorekaviṣayopayogajñāpanapareṇa dīpadṛṣṭāntanyāyena bodhiniṣpādakakatipayapadārthapratibhāsi prathamavijñānaṃ pūrvavatpratītya tatpratibhāsābhyadhikaviśiṣṭārthapratibhāsipaścimavijñānodayādābhyāṃ cittotpādābhyāmabhisambudhyate | bodhisattvo'nuttarāṃ bodhimityarthaḥ | yathoktenaiva ca dīpadṛṣṭāntenāṣṭaprakārā gambhīradharmatā pratisartavyā | tathā coktam |



 



pūrveṇa bodhirno yuktā manasā paścimena vā |



dīpadṛṣṭāntayogena gambhīrā dharmatāṣṭadhā ||58|| iti |



 



prasaṅgāgataṃ nirdiśyedānīṃ bhāvanāmārgasthabodhisattvānāmavaivartikalakṣaṇakathanāya yasmin viṣaye'ṣṭavidhagāmbhīryaṃ tadvaktavyamityutpādagāmbhīryaṃ tāvatkathayannāha | gambhīro'yaṃ bhagavannityādi | abhisaṃbudhyate cetyādinā saṃvṛtyā kṣaṇadvayena bodhyadhigamo'bhyupagataḥ | so'pi na yukta ityāha | tatkiṃ manyasa ityādi | yaccittaṃ prathamakṣaṇavarti niruddhamapi nu tatkiṃ dvitīyakṣaṇe saṃvṛtyā punarutpatsyate,yataḥ kṣaṇadvayena bodhiryuktā syāt | niravayavavinaṣṭasya punarutpādāsambhavādāha | no hīdamiti | hetumantareṇa phalāsambhavāt paścimakṣaṇavyāpāre'pi pāramparyeṇa prathamakṣaṇavyāpāropacārāt kṣaṇadvayena bodhiryuktā na tu saṃvṛtyāpi prathamakṣaṇasya mukhyato vyāpāra ityarthaḥ | tataścedamuktaṃ syāt | na pūrvāparakṣaṇābhyāṃ na ca bhāvanāgamya viśiṣṭārthotpādanamidamutpādagāmbhīryamiti | nirodhāgāmbhīryārthamāha | tat kiṃ manyase subhūte yaccittamutpannamapi nu tannirodhadharmīti | tatrotpannamatītaṃ vinaṣṭasattākamiti yāvat | tattvena nirodharūpatvādāha | nirodhadharmīti | nirodhaḥ śūnyatā sa eva dharmo'sya vidyata iti nirodhadharmi | tathatātmakamityarthaḥ | tasya kiṃ dvitīye kṣaṇe nirodha ityāha | tat kiṃ manyase yannirodhadharmi api nu tannirotsyata iti | utpannamātrameva tannirodhagrāsatāṃ gataṃ tatprakṛtitvāt kiṃ punarnirotsyata ityabhiprāyādāha | no hīdaṃ bhagavanniti | anāgataṃ kiṃ nirodhadharmopetamityāha | tatkiṃ manyase subhūte yaccittamanutpannamapi nu tannirodhadharmīti | no hīdamiti | bhāvanivṛttisvabhāvatvādvināśasya naivānutpannaṃ nirodhadharmi | tasya kiṃ nirodho'sti kṣaṇāntara ityāha | tat kiṃ manyase subhūte yannirodhadharmi api nu tannirotsyata iti | no hīdamiti | prathamakṣaṇābhāvena dvitīyakṣaṇanirodhavirahānnaiva kṣaṇāntare nirotsyate | vartamānasya tarhi nirodha iti cedāha | tatkiṃ manyase subhūte yaccittamanutpādānirodhadharmi api nu tannirotsyata iti | vartamānamaparotpādavaiyarthyādanutpādadharmi | sattākāle vināśābhāvādanirodhadharmi | no hīdamiti | ekānekasvabhāvavaidhuryāditi matiḥ | yadyevamabhāvastarhi nirudhyata ityāha | tat kiṃ manyase subhūte | yo dharmaḥ prakṛtyā svabhāvaniruddha eva sa dharmo nirotsyata iti | svarūpeṇa svabhāvaniruddho rūpādisvabhāvarahito yo dharmo'bhāvasañjñakaḥ sa eva dharmaḥ kiṃ nirotsyate | no hīdamiti | anantaraṃ traiyadhvikavastunirodhanirākaraṇādavidyamānatvenābhāvo naiva nirudhyate | māyopamatā tarhi nirudhyata ityāha | tat kiṃ manyase subhūte yā dharmāṇāṃ dharmatā sā nirotsyata iti | no hīdaṃ bhagavanniti | dharmatā'vicāraika ramyatā'līkarūpatvāttatvena naiva nirudhyate | kintu sarvasyaivotpannasya vastunaḥ prakṛtyā māyopamasya saṃvṛtyā nirodhānnirodhagāmbhīryamityucyate | tathatāgāmbhīryārthamāha | tat kiṃ manyase subhūte tathaiva sthāsyati yathā tathateti | bodhisattva iti śeṣaḥ | avikalpajñānaviṣayopetatvādāha | tathaiva bhagavan sthāsyati yathā tathateti | traiyadhvikabodhisattvānāṃ tathatāvadavasthāne'nityā tathatā syāditi cedāha | tat kiṃ manyase subhūte yadi tathaiva sthāsyati yathā tathatā tadā mā kūṭasthābhūditi | akārapraśleṣādakūṭasthā'nityāmābhūt,api tu nityā kūṭasthā syāditi kiṃ manyase |



 



yaḥ pratītyasamutpādaḥ śūnyatā saiva te matā |



 



iti vacanāt sāṃvṛtakṣaṇikapadārthasvabhāvatvādāha | no hīdamiti | padārtharūpatvānnaiva tarhi gambhīreti cedāha | tat kiṃ manyase subhūte gambhīrā tathateti | gambhīrā bhagavanniti | rūpādipadārthāvagame'pi tadavyatiriktā sākṣātkartumaśakyatvāttathatā gambhīrā durbodheti yāvat | jñeyagāmbhīryārthamāha | tat kiṃ manyase subhūte tathatāyāñcittamiti | tathatāyāmādhārabhāvasyāvidyamānatvādāha | no hīdamiti | tathatā'vyatiriktaṃ tarhi cittaṃ syādityāha | tat kiṃ manyase subhūte cittaṃ tathateti | no hīdamiti | saṃvṛtiparamārthayoḥ parasparaparihārāccittaṃ tathatā naiva | arthādanyacittaṃ tathatāyāḥ sakāśāditi cedāha | tat kiṃ manyase subhūte'nyattathatāyāścittamiti |



 



dharmadhātuvinirmukto yasmāddharmo na vidyate |



 



ityabhiprāyavānāha | no hīdamiti | etaduktam | tathatāto na vyatiriktaṃ nāpyavyatiriktaṃ cittamātramidaṃ sarvaṃ vastu jñeyagāmbhīryamiti | jñānagāmbhīryārthamāha | samanupaśyasi tvaṃ subhūte tathatāmiti | no hīdamiti | tathatāsvabhāvatvāttathatāṃ tattvato na paśyāmi | ato'darśanameva darśanaṃ jñānagāmbhīryamiti matiḥ | caryāgāmbhīryārthamāha | tat kiṃ manyase subhūte ya evaṃ carati sa gambhīre caratīti | evamiti | tathatārūpeṇa | tattvena naiva kvaciccaratītyāha | yo bhagavannevaṃ carati sa na kvaciccaratīti | etadeva spaṣṭayan tatkasya hetorityāśaṅkyāha | tathā hītyādi | etaduktam | yasmāttathatāyāṃ sthitasya te'nusthānaviśeṣāḥ samudācārāstāttvikahetuphalābhāvādyathākramaṃ na pravartante,na samudācaranti,tasmāddharmatayā sarvatrācaraṇameva caraṇamidaṃ caryāgāmbhīryamiti | advayagāmbhīryārthamāha | yaḥ subhūte bodhisattva ityādi | kva caratīti kasmin viṣaye'nutiṣṭhati | paramārtha iti | nimittānimittadvayasamudācārābhāvāddharmadhātau caratyevamadvayagāmbhīryaṃ syāditi bhāvaḥ | tadeva spaṣṭayannāha | tat kiṃ manyase subhūte yo bodhisattvo mahāsattva paramārthe carati sa nimite carati | no hīdamiti | nimittānimittasañjñāpratiṣedhādbhāvābhāvābhiniveśalakṣaṇe nimite naiva carati | upāyakauśalagāmbhīryārthamāha | tat kiṃ manyase subhūte'pi nu tasya nimittamavibhāvitamiti | avibhāvitamaprahīṇamatyaktamiti yāvat | no hīdamiti | sarvadharmānupalambhabalānnaiva nimittamavinaṣṭamasti | yadyevaṃ tarhi nimittaṃ prahīṇamiti cedāha | tat kiṃ manyase subhūte'pi nu bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato nimittaṃ vibhāvitaṃ bhavatīti | prahāṇe yatnābhāvānnaiva nimitta prahīṇamityāha | na sa bhagavannityādi | bodhisattvacaryāṃ carannihaiva pratyutpanne janmani kathamahaṃ nimittaprahāṇamanuprāpnuyāmiti naivaṃ bodhisattvo ghaṭate vyāyacchata iti yāvat | tatprahāṇe ca ko doṣa ityāha | sacetpunarityādi | kathamekasya prahāṇāprahāṇe cetyāha | etadbhagavannityādi | etadrūpaṃ saṃvṛtyā māyopamaṃ yallakṣaṇaṃ yatsvarūpaṃ yannimittaṃ yaddhetukaṃ rūpādi jānāti | tattvato'nutpannatvādānimitte ca dharmadhātau parijayaṃ karotyevaṃ paramārthena prahāṇaṃ saṃvṛtyā cāprahāṇamidamupāyakauśalagāmbhīryamiti | tadevamacintyavimokṣamukhalābhāt,parasparaviruddhārthānuṣṭhānenotpādādyaṣṭavidhagāmbhīryamadhigamānurūpavyavahārapravartanāt,ṣoḍaśakṣaṇavat bhāvanāmārgasthāvaivartikalakṣaṇaṃ grāhyam |



 



tathā coktam |



utpāde ca nirodhe ca tathatayāṃ gabhīratā |



jñeye jñāne ca caryāyāmadvayopāyakauśale ||59|| iti



 



avaivartikalakṣaṇakathanena śaikṣo bodhisattvasaṅgho'bhihitaḥ tadanu saṃkleśavyavadānavikalpaprahāṇena tadubhayasamatādhigamādaśaikṣo bhavati,pareṇa śikṣitavyābhāvāt ato'śaikṣasaṅghalakṣaṇaparidīpanāya saṃsāranirvāṇasamatā vaktavyetyāha | ya āyuṣman subhūte bodhisattva ityādi | apinuśabdaḥ kiṃśabdārthe praśne vartate | kiṃ prajñāpāramitā vivardhate | vṛddhimupayātītyarthaḥ | naiva vivardhata ityāha | sacedityādi | atra saṃsāravyavadānāvikalpajñānaṃ yathākramaṃ svapnādivasābhisandhinoktam | abhiprāyastvevaṃ lakṣyate | yadi vipakṣapratipakṣavikalpaprahāṇamadhikṛtya tadubhayasamatāvagamādyathā divasagatasya bhāvanāvṛddhiḥ,tadā tathā svapnāntaragatasyāpi vivardheta yāvatā yathā divase na vivardheta tathā svapne'pīti | etadeva spaṣṭayituṃ tatkasya hetorityāśaṅkyāha | avikalpyo hītyādi | yadi divase carataḥ prajñāpāramitā vivardheta tadābhyāsasāmarthyāt svapne'pi vipulatā syādyāvatā naiva,yasmātsāṃsārika-vaiyavadānikadharmāṇāṃ pratibhāsamātrasvabhāvasvapnasadṛśatvenāvagamātsaṃsāranirvāṇayoḥ svapnadivasasvabhāvayornānātvena vipakṣapratipakṣavikalpābhyāṃ vikalpayitumaśakyatvāt svapnaśca divasaścāvikalpaḥ samatātmaka ityukto bhagavateti yāvat | tathā coktam |



 



svapnopamatvāddharmāṇāṃ bhavaśāntyorakalpanā | iti



 



nanu sarvadharmāṇāṃ svapnasadṛśatve sati daśakuśalādīnāmabhāvaḥ svapnāvasthāyāmiva jāgraddaśāyāmapi syādityāha |yatpunarāyuṣman subhūte strī vetyādi | kimiti kṣepābhidhāyitvānnaivetyarthaḥ | svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ | tadvatsvapnatulyatvena prayogādīnāmabhāvāddivase'pi śubhāśubhakarmaṇo'bhāvaḥ syāditi bhāvaḥ | paramārthato naivācayopacayāvityāha | yathā svapnopamā ityādi | saṃvṛtyā tu karmaphalasambandhasyābhīṣṭatvāt middhenopahataṃ cittaṃ svapne tenāsamaṃ phalamiti dṛṣṭāntāsiddhiḥ syādityāha | atha punarāyuṣmannityādi | tasya karmaṇa iti svapnāvasthābhāvinaḥ | etadeva spaṣṭayannāha | kathañcetyādi | tatra prayogādiniṣpādanāt kayavākcittopaghātādvā'hohataḥ sādhu hataḥ suṣṭhu hataḥ sarvatrātmavyāpāropalambhānmayā hata ityarthabhedo vācyaḥ | etaduktam | yathā bāhyārthanaye kṣaṇikatayā nirhetukavināśe karmajaṃ lokavaicitryamiti siddhāntāca paramārthato na kaścinna kenaciddhato nāpi kasyaciddravyaṃ kenacidgṛhītamityādyupagame pravṛttasantānaniruddhapadārthotpādanātmāraṇādyadhyavasāyadvāreṇāyoniśomanaskārādimato'kuśalādivat prāṇātipātādayo divase vyavasthāpyante,tathā svapne'pyupacitakuśalākuśalasya prabuddhā vasthāyāmaho hata ityādivikalpena prayogāvasthādyabhiniveśaparipuṣṭyā paripoṣaprāptervahirarthanayenāpi svapnāvasthāyāmiveti dṛṣṭāntāsiddhiḥ | ato madhyamakanayena jāgradavasthāyāmapi svapnasadṛśe vastuni tadanurūpārthe bhāvādyabhiniveśenākhaṇḍitasakalaviparyāsambandhanānāṃ kuśalādayo vyavasthāpyante | kintu middhādikabhrāntikāraṇatvenāspaṣṭākuśalapratipattyā svapne nyūnaṃ phalaṃ jāgradavasthāyāṃ tu middhādikabhrāntikāraṇavigamātspaṣṭānākulapratibhāsatvenādhikaṃphalam | svapnāvasthāyāmapi karmaphalasadbhāvasyābhimatatvādabhikṣutvādidoṣo nodbhāvanīyaḥ | śikṣādattakavat saṃvarāsaṃvaratvasya bhagavatprajñaptivaśādevāvasthāpyamānatvāditi | vikalpabalādyadi karmaṇaḥ paripoṣastadā pratipakṣavirodhe'pi vikalpānuvṛttyā tathāgatasyāpi syādityāha | sacedāyuṣman subhūta ityādi | vikalpayan kṣayasaṃjñāmutpādayati kṣīṇā me saṃsāriṇaḥ skandhā ityādi kṣayasaṃjñāṃ karoti | tasyāpi karmaṇa iti kleśaprahāṇakāriṇomanaskārasya karmaṇaḥ svarūpopacayādācayaḥ | kāryajananasāmarthyādupacayaḥ syāt | tataścopacitasya karmaṇaḥ prāptavyaphalaviśeṣasadbhāvādapariniṣpanna eva tathāgataḥ syāditi bhāvaḥ | vineyānurodhena tathāgatasya kṣīṇā me jātirityādivikalpo vyavasthāpito na tu tattvata ityāha | no hīdamiti | etadeva samarthayituṃ tatkasya hetorityāśaṅkyāha | sarvakalpavikalpetyādi | sarvakalpā rūpādayaḥ svasāmānyalakṣaṇātmakā nirvikalpasavikalpajñānālambanasthānīyāsteṣu vikalpastadupalambhastena prahīṇo rahito nirvikalpadharmatādhigamādityarthaḥ | ālambanopalambhamantareṇa mānasaṃ karma cittaṃ cānyeṣāṃ kasmānna pravartata iti cedāha | evamevetyādi | dharmataiṣā pratītyasamutpādadharmatayā yasmādanālambanaṃ karma cittaṃ ca notpadyate,tasmātsālambanamevotpadyata iti | etadeva spaṣṭayannāha | dṛṣṭaśrutetyādi | tatra,



 



tadatadrūpiṇo bhāvāstadatadrūpahetujāḥ |



 



iti nyāyena kācidbuddhiḥ saṃkleśālambanā saṃkleśaṃ parigṛhṇāti | kācidbuddhirvyavadānālambanā vyavadānaṃ parigṛhṇāti | cetaneti buddhirityeke | cetanā mānasaṃ karmeti vacanāt karmaiva paryāyeṇoktamityapare | upasaṃharannāha | tasmāttarhyāyuṣmannityādi | atītānāgatasyāsattvenālambanabhāvānupapattervartamānasya cārthasya sākārajñānādibhirgrahītumaśakyatvena sarvālambanaśūnyatve sālambanāpi cetanā kathamutpadyata ityāha | yadāyuṣman subhūta ityādi | viviktānīti | ālambanabhāvarahitatvena śūnyāni | saṃvṛtyā'bhūtaparikalpālambanādutpadyata ityāha | nimittīkṛtyetyādi | rūpādigatamasādhāraṇaṃ cihnaṃ tattvenānimittamapi yathādarśanaṃ nimittīkṛtyāropyeti yāvat | yāvadityanena vijñānapratyayaṃ nāmarūpamityādiparigrahaḥ | lokavyavahāramupādāyeti saṃvṛtimadhikṛtyotpadyata ityanantaraṃ ucyata iti śeṣaḥ  | svapne'pi karmaphalasambandhāstitve pratipādite punaraupalambhikajanānurodhenāśaṅkayannāha | yadāyuṣman subhūta ityādi | parihṛte'pyarthe punarāśaṅkāyāmānantyena kaḥ sacetāḥ pariharatītyabhiprāyādāha | ayamāyuṣman śāriputra maitreya ityādi | kāyasākṣīti | arhattvapratipannako'nāgāmī nirodhalābhī kāyasākṣī | tadvadvuddhatvapratipannakatvenāryamaitreyaḥ kāyasākṣī | etamarthamiti svapne pariṇāmitam | kintaddānamiti praśnam | subhūtivacanādevāryamaitreyamāmantrayannāha | atha khalvāyuṣmannityādi | pratipādite'pyarthe pratyekavineyabhedena punaḥ punarāśaṅkāyāṃ bhūyo bhūyaḥ parihārābhidhāne'pi na sarveṣāmekabuddhotpādakāla eva viparyāsāpanayanaṃ śakyaṃ kartuṃ bhavyānāmevārthakaraṇādityetatpraśnavisarjanādhikāreṇaivānāgatabuddhaparamparotpatirityaparisamāptinirdeśo'yaṃ praśnastatparisamāptau satyāṃ kartavyābhāvādanāgatabuddhotpādavaiyarthyaprasaṅgaścetyabhiprāyavān parihartukāmatvenāha | yadāyuṣmān subhūtirevamāhetyādi | sambhavamadhikṛtya vikalpayannāha | kiṃ punarāyuṣman subhūte yadetannāmadheyamityādi | tatra tāvanna śūnyatā visarjayatītyāha | yā khalu punarityādi | na sā pratibaleti | avidyamānatvānna sā samarthā | rūpādayo'pi na śaktā ityāha | tamapyahamityādi | kartṛkarmakriyānupalambhabhedena yo dharmo visarjayet,yo dharmo visarjayitavyaḥ,yena dharmeṇa visarjayedityupādānam | ātmānaṃ viṣayīkṛtyoktam | yo dharmo vyākṛta iti | sarvadharmānupalambho na ghaṭata ityāha | kaccit punarityādi | kacciditi yadi | etaduktam | yadi tvayā ete rūpādayo dharmā evaṃ sākṣātkṛtā yathainān dharmān vācā bhāṣase,tadā vikalpārthopalambhavadadhigatārthopalambhasadbhāve visarjakabhāvena kathaṃ sarvadharmānupalambha iti | naivamadhigata ityāha | na mayāyuṣmannityādi | prayogādyavasthāsu na vedmītyādi yojyam kathaṃ tarhītyāha | api tu khalu punarityādi | etaduktam | sarvadharmānupalambhalakṣaṇanirvikalpakajñānenaivaṃ svabhāvāḥ sarvadharmā māyopamatvena svabhāvatvāt sākṣātkṛtā yathādhigamāvasthāyāṃ vikalpāsamudācārānna kāyena spṛśyeta,na vācā bhāṣyeta,na manasā samanvāhriyeta | yasmādvikalpānugame viparyāsasamudbhavādadhigamo na syāttataścādhigamottarakālamudbhāvanāsaṃvṛtyā vyavahāra iti | śrāvakāgocaro nirvikalpakajñānādhigama ityāha | gambhīraprajña ityādi | śrāvakāṇāmīdṛśa evādhigama ityāha | kutaste śāriputretyādi | nirvikalpajñānamātreṇādhigamasya tulyatvādgambhīraprajño'yamiti | naivañcittamutpādanīyamityarthaḥ | tulyatvameva kathayannāha | samanupaśyasi tvamityādi | taṃ dharmakṣayānutpādajñānalakṣaṇamarhatvaṃ vikalpajñānenādhigamakāle kiṃ tvaṃ paśyasyupalabhasa iti yāvat | viparyastatvenādhigamavirodhitvānaivetyāha | no hīdamiti | bodhisattvānāmīdṛśa evādhigamakāle nyāya ityāha | evameva śāriputretyādi | tadevaṃ karmābhāvādicodyānāṃ yathoktā eva pratisamādhayo grāhyāḥ | tathā coktam |



 



karmābhāvādicodyānāṃ parihārā yathoditāḥ ||60|| iti



 



saṃsāranirvāṇasamatāmupasaṃhartuṃ taddeśanāyāstādātvikaṃ prayojanamadhikṛtyāha | sa carannotrasyatītyādi | anupalambhacaryayā labdhaśaktitvānnāhaṃ nābhisambhotsye'pitu niyatamabhisaṃbhotsya ityevāyaṃ yogamāpadyate | vibhāvitobhayasamato buddho bhavati | svabuddhakṣetra ityanantaraṃ sattvabhājanalokabhedena dvividhabuddhakṣetraviśuddhiṃ nirdiśannāha | punaraparaṃ śāriputretyādi | tatra sattvalokasyāśuddhiryā jighatsādikā tasyāḥ pratipakṣeṇa divyopabhogādiśuddhyupasaṃhārataḥ,tathā bhājanalokasyāśuddhiryā sthāṇukaṇṭakādikā tasyāḥ pratipakṣeṇa samapāṇitalajātādiśuddhyupasaṃhārato yathākramaṃ dvividhabuddhakṣetraviśuddhirityabhisaṃkṣepataḥ | tathā coktam |



 



sattvalokasya yā'śuddhistasyāḥ śuddhyupahārataḥ |



tathā bhājanalokasya buddhakṣetrasya śuddhatā ||61|| iti |



 



vistarastu yathāsūtraṃ subodham | tatra kiñciducyate | tathaiva tatkasya hetorityāśaṅkyāha | tathā hi tena sarvamityādi | etadeva spaṣṭayannāha | tenaivaṃ cittamityādi | tatra sarveṇa varṇasaṃsthānavasturūpeṇa,sarvaṃ tajjātibhedabhinnaṃ vastu,sarvathā tadekaikajātiprakārabhedena,sarvaṃ yathāsambhavaprakāram | svarūpavirahānna bhaviṣyanti,tatkṛtacihnābhāvānna prajñāsyante| tathaiva tatkasya hetorityāśaṅkyāha | sarvasvaparityāgakuśalābhiratā hītyādi | etadeva vistārayannāha | tenaivaṃ cittamityādi | vyāpādakrodharoṣā iti | vyāpādaḥ sattvavidveṣaḥ | krodhaḥ sattvāsattvayorāghātaḥ roṣo vairānubandhaḥ | cittaviśeṣotpādāttathā ca kariṣyāmi | pratipattyā sampādanāttathā ca pratipatsye | atiśayavīryakaraṇādvyāpatsye | pānīyābhāvātpānīyakāntāraṃ tadbhayam | tathaiva tatkasya hetorityāśaṅkyāha | asaṃtrastetyādi |



 



aṣṭāṅgopetapānīyaṃ sugandhisvāduśītalam |



ladhvacchaṃ śuci pātuśca kukṣikaṇṭhau na bādhate ||



 



ityudakalābhādaṣṭāṅgopetapānīyalābhinaḥ | mṛdumadhyādhimātrabhedena sukhitāḥ sukhasamaṅginaḥ sarvasukhasamarpitāḥ | darśanapathaprāptatve prādurbhaviṣyati | upabhogayogyatvenotpatsyate | sthitihetutvādannādayo jīvitapariṣkārāḥ | cireṇetyatidīrghakālena | pūrvavattatkasya hetorityāśaṅkyāha | yo hi cittakṣaṇa ityādi | yasmādyaścittakṣaṇastattvato'nutpannaḥ saṃvṛtyā saiṣā cirakālavatī prathamakāraṇarahitatvādanādirapūrvā koṭiḥ | paryanto bhāgo buddhatvāvasthā śūnyatāsvabhāvatvādyadutākoṭistasmāccireṇābhisambodhādutrāsādi na kartavyam | duṣkarasaṃjñā ca notpādayitavyetyarthaḥ | bhayabhairavebhya iti | bāhyaṃ vyāḍādibhayam | adhyātmaṃ jvarādibhairavam | yathoktabuddhakṣetrapariśodhane'śakyānuṣṭhānatvānna kaścitpravartata iti cedāha | atha khalu tatra parṣadītyādi | atra sthāna iti | abhyāsayogena śakyatvānnirdiṣṭabuddhakṣetrapariśodhane,tadāśayasampattibalādvyākaraṇanimittaṃ jātamityāha | atha khalu bhagavānityādi | mūrdhanyantaradhīyata iti | dharmataiṣā yadā tathāgatatvena vyākaraṇaṃ kartavyaṃ,tadoṣṇīṣasandhau raśmayo'ntarlīnāḥ | nimittadarśanātsañjātātiśayatvenāryagaṅgadevā vihitapūjetyādi | samanantaraprāduṣkṛte cetyādi | bahudhā gṛhītasambandhatvena smitaprayojanaṃ praśnayannāha | atha khalvāyuṣmānānanda ityādi | svarūpamāvedayannāha | iyamānandetyādi | samyaksambodhimabhisambhotsyata iti vyākaraṇena pārṣadānāmevaṃvidhabuddhakṣetraviśuddhilābhasampratyaye sākṣibhāvaḥ sūcita iti kecit | abhisambodhyavasthātaḥ prāgapi vyākurvannāha | seyamānandetyādi | vyākṛtānāmeva tatrotpādādvismaya ityāha | atha khalvāyuṣmata ityādi | sādhūktatvādāha| evametadityādi | tatra kleśāvaraṇaprahāṇāduttīrṇapaṅkāḥ | mūrdhābhisamaye'vasthitatvādbodhipariniṣpattyupagatāḥ | śrāvakasaṅghamapi vyākurvannāha | tasya khalu punarityādi | tathaiva tatkasya hetorityāśaṅkyāha | tāvanta ityādi | kṛtapuṇyānāṃ niṣpannapraṇidhānatvenāha | tena khalu punarityādi | upasaṃharannāha | suvarṇapuṣpasyetyādi | atyāścaryaṃ śrutvā pūrvayogaṃ praśnayannāha | anayā bhagavannityādi | svarūpamāvedayannāha | anayānandetyādi | praṇidhānānurūpamevedaṃ sarvaprakāravyākaraṇamityāha | kṛtaparikarmetyādi | tatra prāptadarśanamārgatvātkṛtaparikarmā | viditabhāvanāpathasvabhāvatvātkṛtaparyantā | tathaiva svahastayannāha | evametadityādi ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāṃ gaṅgadevā bhaginīparivarto nāmaikonaviṃśatitamaḥ ||